औपवासिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
औपवासिकः
औपवासिकौ
औपवासिकाः
సంబోధన
औपवासिक
औपवासिकौ
औपवासिकाः
ద్వితీయా
औपवासिकम्
औपवासिकौ
औपवासिकान्
తృతీయా
औपवासिकेन
औपवासिकाभ्याम्
औपवासिकैः
చతుర్థీ
औपवासिकाय
औपवासिकाभ्याम्
औपवासिकेभ्यः
పంచమీ
औपवासिकात् / औपवासिकाद्
औपवासिकाभ्याम्
औपवासिकेभ्यः
షష్ఠీ
औपवासिकस्य
औपवासिकयोः
औपवासिकानाम्
సప్తమీ
औपवासिके
औपवासिकयोः
औपवासिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
औपवासिकः
औपवासिकौ
औपवासिकाः
సంబోధన
औपवासिक
औपवासिकौ
औपवासिकाः
ద్వితీయా
औपवासिकम्
औपवासिकौ
औपवासिकान्
తృతీయా
औपवासिकेन
औपवासिकाभ्याम्
औपवासिकैः
చతుర్థీ
औपवासिकाय
औपवासिकाभ्याम्
औपवासिकेभ्यः
పంచమీ
औपवासिकात् / औपवासिकाद्
औपवासिकाभ्याम्
औपवासिकेभ्यः
షష్ఠీ
औपवासिकस्य
औपवासिकयोः
औपवासिकानाम्
సప్తమీ
औपवासिके
औपवासिकयोः
औपवासिकेषु


ఇతరులు