Declension of औपवासिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
औपवासिकः
औपवासिकौ
औपवासिकाः
Vocative
औपवासिक
औपवासिकौ
औपवासिकाः
Accusative
औपवासिकम्
औपवासिकौ
औपवासिकान्
Instrumental
औपवासिकेन
औपवासिकाभ्याम्
औपवासिकैः
Dative
औपवासिकाय
औपवासिकाभ्याम्
औपवासिकेभ्यः
Ablative
औपवासिकात् / औपवासिकाद्
औपवासिकाभ्याम्
औपवासिकेभ्यः
Genitive
औपवासिकस्य
औपवासिकयोः
औपवासिकानाम्
Locative
औपवासिके
औपवासिकयोः
औपवासिकेषु
 
Sing.
Dual
Plu.
Nomin.
औपवासिकः
औपवासिकौ
औपवासिकाः
Vocative
औपवासिक
औपवासिकौ
औपवासिकाः
Accus.
औपवासिकम्
औपवासिकौ
औपवासिकान्
Instrum.
औपवासिकेन
औपवासिकाभ्याम्
औपवासिकैः
Dative
औपवासिकाय
औपवासिकाभ्याम्
औपवासिकेभ्यः
Ablative
औपवासिकात् / औपवासिकाद्
औपवासिकाभ्याम्
औपवासिकेभ्यः
Genitive
औपवासिकस्य
औपवासिकयोः
औपवासिकानाम्
Locative
औपवासिके
औपवासिकयोः
औपवासिकेषु


Others