Declension of औदश्वित्क

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
औदश्वित्कः
औदश्वित्कौ
औदश्वित्काः
Vocative
औदश्वित्क
औदश्वित्कौ
औदश्वित्काः
Accusative
औदश्वित्कम्
औदश्वित्कौ
औदश्वित्कान्
Instrumental
औदश्वित्केन
औदश्वित्काभ्याम्
औदश्वित्कैः
Dative
औदश्वित्काय
औदश्वित्काभ्याम्
औदश्वित्केभ्यः
Ablative
औदश्वित्कात् / औदश्वित्काद्
औदश्वित्काभ्याम्
औदश्वित्केभ्यः
Genitive
औदश्वित्कस्य
औदश्वित्कयोः
औदश्वित्कानाम्
Locative
औदश्वित्के
औदश्वित्कयोः
औदश्वित्केषु
 
Sing.
Dual
Plu.
Nomin.
औदश्वित्कः
औदश्वित्कौ
औदश्वित्काः
Vocative
औदश्वित्क
औदश्वित्कौ
औदश्वित्काः
Accus.
औदश्वित्कम्
औदश्वित्कौ
औदश्वित्कान्
Instrum.
औदश्वित्केन
औदश्वित्काभ्याम्
औदश्वित्कैः
Dative
औदश्वित्काय
औदश्वित्काभ्याम्
औदश्वित्केभ्यः
Ablative
औदश्वित्कात् / औदश्वित्काद्
औदश्वित्काभ्याम्
औदश्वित्केभ्यः
Genitive
औदश्वित्कस्य
औदश्वित्कयोः
औदश्वित्कानाम्
Locative
औदश्वित्के
औदश्वित्कयोः
औदश्वित्केषु


Others