औदश्वित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
औदश्वितः
औदश्वितौ
औदश्विताः
సంబోధన
औदश्वित
औदश्वितौ
औदश्विताः
ద్వితీయా
औदश्वितम्
औदश्वितौ
औदश्वितान्
తృతీయా
औदश्वितेन
औदश्विताभ्याम्
औदश्वितैः
చతుర్థీ
औदश्विताय
औदश्विताभ्याम्
औदश्वितेभ्यः
పంచమీ
औदश्वितात् / औदश्विताद्
औदश्विताभ्याम्
औदश्वितेभ्यः
షష్ఠీ
औदश्वितस्य
औदश्वितयोः
औदश्वितानाम्
సప్తమీ
औदश्विते
औदश्वितयोः
औदश्वितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
औदश्वितः
औदश्वितौ
औदश्विताः
సంబోధన
औदश्वित
औदश्वितौ
औदश्विताः
ద్వితీయా
औदश्वितम्
औदश्वितौ
औदश्वितान्
తృతీయా
औदश्वितेन
औदश्विताभ्याम्
औदश्वितैः
చతుర్థీ
औदश्विताय
औदश्विताभ्याम्
औदश्वितेभ्यः
పంచమీ
औदश्वितात् / औदश्विताद्
औदश्विताभ्याम्
औदश्वितेभ्यः
షష్ఠీ
औदश्वितस्य
औदश्वितयोः
औदश्वितानाम्
సప్తమీ
औदश्विते
औदश्वितयोः
औदश्वितेषु


ఇతరులు