औत्तराषाढ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
औत्तराषाढः
औत्तराषाढौ
औत्तराषाढाः
సంబోధన
औत्तराषाढ
औत्तराषाढौ
औत्तराषाढाः
ద్వితీయా
औत्तराषाढम्
औत्तराषाढौ
औत्तराषाढान्
తృతీయా
औत्तराषाढेन
औत्तराषाढाभ्याम्
औत्तराषाढैः
చతుర్థీ
औत्तराषाढाय
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
పంచమీ
औत्तराषाढात् / औत्तराषाढाद्
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
షష్ఠీ
औत्तराषाढस्य
औत्तराषाढयोः
औत्तराषाढानाम्
సప్తమీ
औत्तराषाढे
औत्तराषाढयोः
औत्तराषाढेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
औत्तराषाढः
औत्तराषाढौ
औत्तराषाढाः
సంబోధన
औत्तराषाढ
औत्तराषाढौ
औत्तराषाढाः
ద్వితీయా
औत्तराषाढम्
औत्तराषाढौ
औत्तराषाढान्
తృతీయా
औत्तराषाढेन
औत्तराषाढाभ्याम्
औत्तराषाढैः
చతుర్థీ
औत्तराषाढाय
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
పంచమీ
औत्तराषाढात् / औत्तराषाढाद्
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
షష్ఠీ
औत्तराषाढस्य
औत्तराषाढयोः
औत्तराषाढानाम्
సప్తమీ
औत्तराषाढे
औत्तराषाढयोः
औत्तराषाढेषु


ఇతరులు