औत्तराभाद्रपद శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
औत्तराभाद्रपदः
औत्तराभाद्रपदौ
औत्तराभाद्रपदाः
సంబోధన
औत्तराभाद्रपद
औत्तराभाद्रपदौ
औत्तराभाद्रपदाः
ద్వితీయా
औत्तराभाद्रपदम्
औत्तराभाद्रपदौ
औत्तराभाद्रपदान्
తృతీయా
औत्तराभाद्रपदेन
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदैः
చతుర్థీ
औत्तराभाद्रपदाय
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
పంచమీ
औत्तराभाद्रपदात् / औत्तराभाद्रपदाद्
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
షష్ఠీ
औत्तराभाद्रपदस्य
औत्तराभाद्रपदयोः
औत्तराभाद्रपदानाम्
సప్తమీ
औत्तराभाद्रपदे
औत्तराभाद्रपदयोः
औत्तराभाद्रपदेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
औत्तराभाद्रपदः
औत्तराभाद्रपदौ
औत्तराभाद्रपदाः
సంబోధన
औत्तराभाद्रपद
औत्तराभाद्रपदौ
औत्तराभाद्रपदाः
ద్వితీయా
औत्तराभाद्रपदम्
औत्तराभाद्रपदौ
औत्तराभाद्रपदान्
తృతీయా
औत्तराभाद्रपदेन
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदैः
చతుర్థీ
औत्तराभाद्रपदाय
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
పంచమీ
औत्तराभाद्रपदात् / औत्तराभाद्रपदाद्
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
షష్ఠీ
औत्तराभाद्रपदस्य
औत्तराभाद्रपदयोः
औत्तराभाद्रपदानाम्
సప్తమీ
औत्तराभाद्रपदे
औत्तराभाद्रपदयोः
औत्तराभाद्रपदेषु


ఇతరులు