Declension of औत्तराभाद्रपद

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
औत्तराभाद्रपदः
औत्तराभाद्रपदौ
औत्तराभाद्रपदाः
Vocative
औत्तराभाद्रपद
औत्तराभाद्रपदौ
औत्तराभाद्रपदाः
Accusative
औत्तराभाद्रपदम्
औत्तराभाद्रपदौ
औत्तराभाद्रपदान्
Instrumental
औत्तराभाद्रपदेन
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदैः
Dative
औत्तराभाद्रपदाय
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
Ablative
औत्तराभाद्रपदात् / औत्तराभाद्रपदाद्
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
Genitive
औत्तराभाद्रपदस्य
औत्तराभाद्रपदयोः
औत्तराभाद्रपदानाम्
Locative
औत्तराभाद्रपदे
औत्तराभाद्रपदयोः
औत्तराभाद्रपदेषु
 
Sing.
Dual
Plu.
Nomin.
औत्तराभाद्रपदः
औत्तराभाद्रपदौ
औत्तराभाद्रपदाः
Vocative
औत्तराभाद्रपद
औत्तराभाद्रपदौ
औत्तराभाद्रपदाः
Accus.
औत्तराभाद्रपदम्
औत्तराभाद्रपदौ
औत्तराभाद्रपदान्
Instrum.
औत्तराभाद्रपदेन
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदैः
Dative
औत्तराभाद्रपदाय
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
Ablative
औत्तराभाद्रपदात् / औत्तराभाद्रपदाद्
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
Genitive
औत्तराभाद्रपदस्य
औत्तराभाद्रपदयोः
औत्तराभाद्रपदानाम्
Locative
औत्तराभाद्रपदे
औत्तराभाद्रपदयोः
औत्तराभाद्रपदेषु


Others