Declension of औत्तरफाल्गुन

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
औत्तरफाल्गुनः
औत्तरफाल्गुनौ
औत्तरफाल्गुनाः
Vocative
औत्तरफाल्गुन
औत्तरफाल्गुनौ
औत्तरफाल्गुनाः
Accusative
औत्तरफाल्गुनम्
औत्तरफाल्गुनौ
औत्तरफाल्गुनान्
Instrumental
औत्तरफाल्गुनेन
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनैः
Dative
औत्तरफाल्गुनाय
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनेभ्यः
Ablative
औत्तरफाल्गुनात् / औत्तरफाल्गुनाद्
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनेभ्यः
Genitive
औत्तरफाल्गुनस्य
औत्तरफाल्गुनयोः
औत्तरफाल्गुनानाम्
Locative
औत्तरफाल्गुने
औत्तरफाल्गुनयोः
औत्तरफाल्गुनेषु
 
Sing.
Dual
Plu.
Nomin.
औत्तरफाल्गुनः
औत्तरफाल्गुनौ
औत्तरफाल्गुनाः
Vocative
औत्तरफाल्गुन
औत्तरफाल्गुनौ
औत्तरफाल्गुनाः
Accus.
औत्तरफाल्गुनम्
औत्तरफाल्गुनौ
औत्तरफाल्गुनान्
Instrum.
औत्तरफाल्गुनेन
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनैः
Dative
औत्तरफाल्गुनाय
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनेभ्यः
Ablative
औत्तरफाल्गुनात् / औत्तरफाल्गुनाद्
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनेभ्यः
Genitive
औत्तरफाल्गुनस्य
औत्तरफाल्गुनयोः
औत्तरफाल्गुनानाम्
Locative
औत्तरफाल्गुने
औत्तरफाल्गुनयोः
औत्तरफाल्गुनेषु


Others