औत्तरपथिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
औत्तरपथिकः
औत्तरपथिकौ
औत्तरपथिकाः
సంబోధన
औत्तरपथिक
औत्तरपथिकौ
औत्तरपथिकाः
ద్వితీయా
औत्तरपथिकम्
औत्तरपथिकौ
औत्तरपथिकान्
తృతీయా
औत्तरपथिकेन
औत्तरपथिकाभ्याम्
औत्तरपथिकैः
చతుర్థీ
औत्तरपथिकाय
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
పంచమీ
औत्तरपथिकात् / औत्तरपथिकाद्
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
షష్ఠీ
औत्तरपथिकस्य
औत्तरपथिकयोः
औत्तरपथिकानाम्
సప్తమీ
औत्तरपथिके
औत्तरपथिकयोः
औत्तरपथिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
औत्तरपथिकः
औत्तरपथिकौ
औत्तरपथिकाः
సంబోధన
औत्तरपथिक
औत्तरपथिकौ
औत्तरपथिकाः
ద్వితీయా
औत्तरपथिकम्
औत्तरपथिकौ
औत्तरपथिकान्
తృతీయా
औत्तरपथिकेन
औत्तरपथिकाभ्याम्
औत्तरपथिकैः
చతుర్థీ
औत्तरपथिकाय
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
పంచమీ
औत्तरपथिकात् / औत्तरपथिकाद्
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
షష్ఠీ
औत्तरपथिकस्य
औत्तरपथिकयोः
औत्तरपथिकानाम्
సప్తమీ
औत्तरपथिके
औत्तरपथिकयोः
औत्तरपथिकेषु


ఇతరులు