Declension of औत्तम

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
औत्तमः
औत्तमौ
औत्तमाः
Vocative
औत्तम
औत्तमौ
औत्तमाः
Accusative
औत्तमम्
औत्तमौ
औत्तमान्
Instrumental
औत्तमेन
औत्तमाभ्याम्
औत्तमैः
Dative
औत्तमाय
औत्तमाभ्याम्
औत्तमेभ्यः
Ablative
औत्तमात् / औत्तमाद्
औत्तमाभ्याम्
औत्तमेभ्यः
Genitive
औत्तमस्य
औत्तमयोः
औत्तमानाम्
Locative
औत्तमे
औत्तमयोः
औत्तमेषु
 
Sing.
Dual
Plu.
Nomin.
औत्तमः
औत्तमौ
औत्तमाः
Vocative
औत्तम
औत्तमौ
औत्तमाः
Accus.
औत्तमम्
औत्तमौ
औत्तमान्
Instrum.
औत्तमेन
औत्तमाभ्याम्
औत्तमैः
Dative
औत्तमाय
औत्तमाभ्याम्
औत्तमेभ्यः
Ablative
औत्तमात् / औत्तमाद्
औत्तमाभ्याम्
औत्तमेभ्यः
Genitive
औत्तमस्य
औत्तमयोः
औत्तमानाम्
Locative
औत्तमे
औत्तमयोः
औत्तमेषु


Others