औक्थिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
औक्थिकः
औक्थिकौ
औक्थिकाः
సంబోధన
औक्थिक
औक्थिकौ
औक्थिकाः
ద్వితీయా
औक्थिकम्
औक्थिकौ
औक्थिकान्
తృతీయా
औक्थिकेन
औक्थिकाभ्याम्
औक्थिकैः
చతుర్థీ
औक्थिकाय
औक्थिकाभ्याम्
औक्थिकेभ्यः
పంచమీ
औक्थिकात् / औक्थिकाद्
औक्थिकाभ्याम्
औक्थिकेभ्यः
షష్ఠీ
औक्थिकस्य
औक्थिकयोः
औक्थिकानाम्
సప్తమీ
औक्थिके
औक्थिकयोः
औक्थिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
औक्थिकः
औक्थिकौ
औक्थिकाः
సంబోధన
औक्थिक
औक्थिकौ
औक्थिकाः
ద్వితీయా
औक्थिकम्
औक्थिकौ
औक्थिकान्
తృతీయా
औक्थिकेन
औक्थिकाभ्याम्
औक्थिकैः
చతుర్థీ
औक्थिकाय
औक्थिकाभ्याम्
औक्थिकेभ्यः
పంచమీ
औक्थिकात् / औक्थिकाद्
औक्थिकाभ्याम्
औक्थिकेभ्यः
షష్ఠీ
औक्थिकस्य
औक्थिकयोः
औक्थिकानाम्
సప్తమీ
औक्थिके
औक्थिकयोः
औक्थिकेषु


ఇతరులు