Declension of औक्थिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
औक्थिकः
औक्थिकौ
औक्थिकाः
Vocative
औक्थिक
औक्थिकौ
औक्थिकाः
Accusative
औक्थिकम्
औक्थिकौ
औक्थिकान्
Instrumental
औक्थिकेन
औक्थिकाभ्याम्
औक्थिकैः
Dative
औक्थिकाय
औक्थिकाभ्याम्
औक्थिकेभ्यः
Ablative
औक्थिकात् / औक्थिकाद्
औक्थिकाभ्याम्
औक्थिकेभ्यः
Genitive
औक्थिकस्य
औक्थिकयोः
औक्थिकानाम्
Locative
औक्थिके
औक्थिकयोः
औक्थिकेषु
 
Sing.
Dual
Plu.
Nomin.
औक्थिकः
औक्थिकौ
औक्थिकाः
Vocative
औक्थिक
औक्थिकौ
औक्थिकाः
Accus.
औक्थिकम्
औक्थिकौ
औक्थिकान्
Instrum.
औक्थिकेन
औक्थिकाभ्याम्
औक्थिकैः
Dative
औक्थिकाय
औक्थिकाभ्याम्
औक्थिकेभ्यः
Ablative
औक्थिकात् / औक्थिकाद्
औक्थिकाभ्याम्
औक्थिकेभ्यः
Genitive
औक्थिकस्य
औक्थिकयोः
औक्थिकानाम्
Locative
औक्थिके
औक्थिकयोः
औक्थिकेषु


Others