ओहनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ओहनीयः
ओहनीयौ
ओहनीयाः
సంబోధన
ओहनीय
ओहनीयौ
ओहनीयाः
ద్వితీయా
ओहनीयम्
ओहनीयौ
ओहनीयान्
తృతీయా
ओहनीयेन
ओहनीयाभ्याम्
ओहनीयैः
చతుర్థీ
ओहनीयाय
ओहनीयाभ्याम्
ओहनीयेभ्यः
పంచమీ
ओहनीयात् / ओहनीयाद्
ओहनीयाभ्याम्
ओहनीयेभ्यः
షష్ఠీ
ओहनीयस्य
ओहनीययोः
ओहनीयानाम्
సప్తమీ
ओहनीये
ओहनीययोः
ओहनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ओहनीयः
ओहनीयौ
ओहनीयाः
సంబోధన
ओहनीय
ओहनीयौ
ओहनीयाः
ద్వితీయా
ओहनीयम्
ओहनीयौ
ओहनीयान्
తృతీయా
ओहनीयेन
ओहनीयाभ्याम्
ओहनीयैः
చతుర్థీ
ओहनीयाय
ओहनीयाभ्याम्
ओहनीयेभ्यः
పంచమీ
ओहनीयात् / ओहनीयाद्
ओहनीयाभ्याम्
ओहनीयेभ्यः
షష్ఠీ
ओहनीयस्य
ओहनीययोः
ओहनीयानाम्
సప్తమీ
ओहनीये
ओहनीययोः
ओहनीयेषु


ఇతరులు