ओषितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ओषितव्यः
ओषितव्यौ
ओषितव्याः
సంబోధన
ओषितव्य
ओषितव्यौ
ओषितव्याः
ద్వితీయా
ओषितव्यम्
ओषितव्यौ
ओषितव्यान्
తృతీయా
ओषितव्येन
ओषितव्याभ्याम्
ओषितव्यैः
చతుర్థీ
ओषितव्याय
ओषितव्याभ्याम्
ओषितव्येभ्यः
పంచమీ
ओषितव्यात् / ओषितव्याद्
ओषितव्याभ्याम्
ओषितव्येभ्यः
షష్ఠీ
ओषितव्यस्य
ओषितव्ययोः
ओषितव्यानाम्
సప్తమీ
ओषितव्ये
ओषितव्ययोः
ओषितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ओषितव्यः
ओषितव्यौ
ओषितव्याः
సంబోధన
ओषितव्य
ओषितव्यौ
ओषितव्याः
ద్వితీయా
ओषितव्यम्
ओषितव्यौ
ओषितव्यान्
తృతీయా
ओषितव्येन
ओषितव्याभ्याम्
ओषितव्यैः
చతుర్థీ
ओषितव्याय
ओषितव्याभ्याम्
ओषितव्येभ्यः
పంచమీ
ओषितव्यात् / ओषितव्याद्
ओषितव्याभ्याम्
ओषितव्येभ्यः
షష్ఠీ
ओषितव्यस्य
ओषितव्ययोः
ओषितव्यानाम्
సప్తమీ
ओषितव्ये
ओषितव्ययोः
ओषितव्येषु


ఇతరులు