Declension of ओषितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ओषितव्यः
ओषितव्यौ
ओषितव्याः
Vocative
ओषितव्य
ओषितव्यौ
ओषितव्याः
Accusative
ओषितव्यम्
ओषितव्यौ
ओषितव्यान्
Instrumental
ओषितव्येन
ओषितव्याभ्याम्
ओषितव्यैः
Dative
ओषितव्याय
ओषितव्याभ्याम्
ओषितव्येभ्यः
Ablative
ओषितव्यात् / ओषितव्याद्
ओषितव्याभ्याम्
ओषितव्येभ्यः
Genitive
ओषितव्यस्य
ओषितव्ययोः
ओषितव्यानाम्
Locative
ओषितव्ये
ओषितव्ययोः
ओषितव्येषु
 
Sing.
Dual
Plu.
Nomin.
ओषितव्यः
ओषितव्यौ
ओषितव्याः
Vocative
ओषितव्य
ओषितव्यौ
ओषितव्याः
Accus.
ओषितव्यम्
ओषितव्यौ
ओषितव्यान्
Instrum.
ओषितव्येन
ओषितव्याभ्याम्
ओषितव्यैः
Dative
ओषितव्याय
ओषितव्याभ्याम्
ओषितव्येभ्यः
Ablative
ओषितव्यात् / ओषितव्याद्
ओषितव्याभ्याम्
ओषितव्येभ्यः
Genitive
ओषितव्यस्य
ओषितव्ययोः
ओषितव्यानाम्
Locative
ओषितव्ये
ओषितव्ययोः
ओषितव्येषु


Others