ओष శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ओषः
ओषौ
ओषाः
సంబోధన
ओष
ओषौ
ओषाः
ద్వితీయా
ओषम्
ओषौ
ओषान्
తృతీయా
ओषेण
ओषाभ्याम्
ओषैः
చతుర్థీ
ओषाय
ओषाभ्याम्
ओषेभ्यः
పంచమీ
ओषात् / ओषाद्
ओषाभ्याम्
ओषेभ्यः
షష్ఠీ
ओषस्य
ओषयोः
ओषाणाम्
సప్తమీ
ओषे
ओषयोः
ओषेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ओषः
ओषौ
ओषाः
సంబోధన
ओष
ओषौ
ओषाः
ద్వితీయా
ओषम्
ओषौ
ओषान्
తృతీయా
ओषेण
ओषाभ्याम्
ओषैः
చతుర్థీ
ओषाय
ओषाभ्याम्
ओषेभ्यः
పంచమీ
ओषात् / ओषाद्
ओषाभ्याम्
ओषेभ्यः
షష్ఠీ
ओषस्य
ओषयोः
ओषाणाम्
సప్తమీ
ओषे
ओषयोः
ओषेषु