Declension of ओष

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ओषः
ओषौ
ओषाः
Vocative
ओष
ओषौ
ओषाः
Accusative
ओषम्
ओषौ
ओषान्
Instrumental
ओषेण
ओषाभ्याम्
ओषैः
Dative
ओषाय
ओषाभ्याम्
ओषेभ्यः
Ablative
ओषात् / ओषाद्
ओषाभ्याम्
ओषेभ्यः
Genitive
ओषस्य
ओषयोः
ओषाणाम्
Locative
ओषे
ओषयोः
ओषेषु
 
Sing.
Dual
Plu.
Nomin.
ओषः
ओषौ
ओषाः
Vocative
ओष
ओषौ
ओषाः
Accus.
ओषम्
ओषौ
ओषान्
Instrum.
ओषेण
ओषाभ्याम्
ओषैः
Dative
ओषाय
ओषाभ्याम्
ओषेभ्यः
Ablative
ओषात् / ओषाद्
ओषाभ्याम्
ओषेभ्यः
Genitive
ओषस्य
ओषयोः
ओषाणाम्
Locative
ओषे
ओषयोः
ओषेषु