ओभक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ओभकः
ओभकौ
ओभकाः
సంబోధన
ओभक
ओभकौ
ओभकाः
ద్వితీయా
ओभकम्
ओभकौ
ओभकान्
తృతీయా
ओभकेन
ओभकाभ्याम्
ओभकैः
చతుర్థీ
ओभकाय
ओभकाभ्याम्
ओभकेभ्यः
పంచమీ
ओभकात् / ओभकाद्
ओभकाभ्याम्
ओभकेभ्यः
షష్ఠీ
ओभकस्य
ओभकयोः
ओभकानाम्
సప్తమీ
ओभके
ओभकयोः
ओभकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ओभकः
ओभकौ
ओभकाः
సంబోధన
ओभक
ओभकौ
ओभकाः
ద్వితీయా
ओभकम्
ओभकौ
ओभकान्
తృతీయా
ओभकेन
ओभकाभ्याम्
ओभकैः
చతుర్థీ
ओभकाय
ओभकाभ्याम्
ओभकेभ्यः
పంచమీ
ओभकात् / ओभकाद्
ओभकाभ्याम्
ओभकेभ्यः
షష్ఠీ
ओभकस्य
ओभकयोः
ओभकानाम्
సప్తమీ
ओभके
ओभकयोः
ओभकेषु


ఇతరులు