Declension of ओभक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ओभकः
ओभकौ
ओभकाः
Vocative
ओभक
ओभकौ
ओभकाः
Accusative
ओभकम्
ओभकौ
ओभकान्
Instrumental
ओभकेन
ओभकाभ्याम्
ओभकैः
Dative
ओभकाय
ओभकाभ्याम्
ओभकेभ्यः
Ablative
ओभकात् / ओभकाद्
ओभकाभ्याम्
ओभकेभ्यः
Genitive
ओभकस्य
ओभकयोः
ओभकानाम्
Locative
ओभके
ओभकयोः
ओभकेषु
 
Sing.
Dual
Plu.
Nomin.
ओभकः
ओभकौ
ओभकाः
Vocative
ओभक
ओभकौ
ओभकाः
Accus.
ओभकम्
ओभकौ
ओभकान्
Instrum.
ओभकेन
ओभकाभ्याम्
ओभकैः
Dative
ओभकाय
ओभकाभ्याम्
ओभकेभ्यः
Ablative
ओभकात् / ओभकाद्
ओभकाभ्याम्
ओभकेभ्यः
Genitive
ओभकस्य
ओभकयोः
ओभकानाम्
Locative
ओभके
ओभकयोः
ओभकेषु


Others