ओभ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ओभः
ओभौ
ओभाः
సంబోధన
ओभ
ओभौ
ओभाः
ద్వితీయా
ओभम्
ओभौ
ओभान्
తృతీయా
ओभेन
ओभाभ्याम्
ओभैः
చతుర్థీ
ओभाय
ओभाभ्याम्
ओभेभ्यः
పంచమీ
ओभात् / ओभाद्
ओभाभ्याम्
ओभेभ्यः
షష్ఠీ
ओभस्य
ओभयोः
ओभानाम्
సప్తమీ
ओभे
ओभयोः
ओभेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ओभः
ओभौ
ओभाः
సంబోధన
ओभ
ओभौ
ओभाः
ద్వితీయా
ओभम्
ओभौ
ओभान्
తృతీయా
ओभेन
ओभाभ्याम्
ओभैः
చతుర్థీ
ओभाय
ओभाभ्याम्
ओभेभ्यः
పంచమీ
ओभात् / ओभाद्
ओभाभ्याम्
ओभेभ्यः
షష్ఠీ
ओभस्य
ओभयोः
ओभानाम्
సప్తమీ
ओभे
ओभयोः
ओभेषु