Declension of ओणित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ओणितः
ओणितौ
ओणिताः
Vocative
ओणित
ओणितौ
ओणिताः
Accusative
ओणितम्
ओणितौ
ओणितान्
Instrumental
ओणितेन
ओणिताभ्याम्
ओणितैः
Dative
ओणिताय
ओणिताभ्याम्
ओणितेभ्यः
Ablative
ओणितात् / ओणिताद्
ओणिताभ्याम्
ओणितेभ्यः
Genitive
ओणितस्य
ओणितयोः
ओणितानाम्
Locative
ओणिते
ओणितयोः
ओणितेषु
 
Sing.
Dual
Plu.
Nomin.
ओणितः
ओणितौ
ओणिताः
Vocative
ओणित
ओणितौ
ओणिताः
Accus.
ओणितम्
ओणितौ
ओणितान्
Instrum.
ओणितेन
ओणिताभ्याम्
ओणितैः
Dative
ओणिताय
ओणिताभ्याम्
ओणितेभ्यः
Ablative
ओणितात् / ओणिताद्
ओणिताभ्याम्
ओणितेभ्यः
Genitive
ओणितस्य
ओणितयोः
ओणितानाम्
Locative
ओणिते
ओणितयोः
ओणितेषु


Others