ओचक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ओचकः
ओचकौ
ओचकाः
సంబోధన
ओचक
ओचकौ
ओचकाः
ద్వితీయా
ओचकम्
ओचकौ
ओचकान्
తృతీయా
ओचकेन
ओचकाभ्याम्
ओचकैः
చతుర్థీ
ओचकाय
ओचकाभ्याम्
ओचकेभ्यः
పంచమీ
ओचकात् / ओचकाद्
ओचकाभ्याम्
ओचकेभ्यः
షష్ఠీ
ओचकस्य
ओचकयोः
ओचकानाम्
సప్తమీ
ओचके
ओचकयोः
ओचकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ओचकः
ओचकौ
ओचकाः
సంబోధన
ओचक
ओचकौ
ओचकाः
ద్వితీయా
ओचकम्
ओचकौ
ओचकान्
తృతీయా
ओचकेन
ओचकाभ्याम्
ओचकैः
చతుర్థీ
ओचकाय
ओचकाभ्याम्
ओचकेभ्यः
పంచమీ
ओचकात् / ओचकाद्
ओचकाभ्याम्
ओचकेभ्यः
షష్ఠీ
ओचकस्य
ओचकयोः
ओचकानाम्
సప్తమీ
ओचके
ओचकयोः
ओचकेषु


ఇతరులు