Declension of ओचक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ओचकः
ओचकौ
ओचकाः
Vocative
ओचक
ओचकौ
ओचकाः
Accusative
ओचकम्
ओचकौ
ओचकान्
Instrumental
ओचकेन
ओचकाभ्याम्
ओचकैः
Dative
ओचकाय
ओचकाभ्याम्
ओचकेभ्यः
Ablative
ओचकात् / ओचकाद्
ओचकाभ्याम्
ओचकेभ्यः
Genitive
ओचकस्य
ओचकयोः
ओचकानाम्
Locative
ओचके
ओचकयोः
ओचकेषु
 
Sing.
Dual
Plu.
Nomin.
ओचकः
ओचकौ
ओचकाः
Vocative
ओचक
ओचकौ
ओचकाः
Accus.
ओचकम्
ओचकौ
ओचकान्
Instrum.
ओचकेन
ओचकाभ्याम्
ओचकैः
Dative
ओचकाय
ओचकाभ्याम्
ओचकेभ्यः
Ablative
ओचकात् / ओचकाद्
ओचकाभ्याम्
ओचकेभ्यः
Genitive
ओचकस्य
ओचकयोः
ओचकानाम्
Locative
ओचके
ओचकयोः
ओचकेषु


Others