Declension of ऐन्द्रायुध

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ऐन्द्रायुधः
ऐन्द्रायुधौ
ऐन्द्रायुधाः
Vocative
ऐन्द्रायुध
ऐन्द्रायुधौ
ऐन्द्रायुधाः
Accusative
ऐन्द्रायुधम्
ऐन्द्रायुधौ
ऐन्द्रायुधान्
Instrumental
ऐन्द्रायुधेन
ऐन्द्रायुधाभ्याम्
ऐन्द्रायुधैः
Dative
ऐन्द्रायुधाय
ऐन्द्रायुधाभ्याम्
ऐन्द्रायुधेभ्यः
Ablative
ऐन्द्रायुधात् / ऐन्द्रायुधाद्
ऐन्द्रायुधाभ्याम्
ऐन्द्रायुधेभ्यः
Genitive
ऐन्द्रायुधस्य
ऐन्द्रायुधयोः
ऐन्द्रायुधानाम्
Locative
ऐन्द्रायुधे
ऐन्द्रायुधयोः
ऐन्द्रायुधेषु
 
Sing.
Dual
Plu.
Nomin.
ऐन्द्रायुधः
ऐन्द्रायुधौ
ऐन्द्रायुधाः
Vocative
ऐन्द्रायुध
ऐन्द्रायुधौ
ऐन्द्रायुधाः
Accus.
ऐन्द्रायुधम्
ऐन्द्रायुधौ
ऐन्द्रायुधान्
Instrum.
ऐन्द्रायुधेन
ऐन्द्रायुधाभ्याम्
ऐन्द्रायुधैः
Dative
ऐन्द्रायुधाय
ऐन्द्रायुधाभ्याम्
ऐन्द्रायुधेभ्यः
Ablative
ऐन्द्रायुधात् / ऐन्द्रायुधाद्
ऐन्द्रायुधाभ्याम्
ऐन्द्रायुधेभ्यः
Genitive
ऐन्द्रायुधस्य
ऐन्द्रायुधयोः
ऐन्द्रायुधानाम्
Locative
ऐन्द्रायुधे
ऐन्द्रायुधयोः
ऐन्द्रायुधेषु


Others