Declension of ऐड

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ऐडः
ऐडौ
ऐडाः
Vocative
ऐड
ऐडौ
ऐडाः
Accusative
ऐडम्
ऐडौ
ऐडान्
Instrumental
ऐडेन
ऐडाभ्याम्
ऐडैः
Dative
ऐडाय
ऐडाभ्याम्
ऐडेभ्यः
Ablative
ऐडात् / ऐडाद्
ऐडाभ्याम्
ऐडेभ्यः
Genitive
ऐडस्य
ऐडयोः
ऐडानाम्
Locative
ऐडे
ऐडयोः
ऐडेषु
 
Sing.
Dual
Plu.
Nomin.
ऐडः
ऐडौ
ऐडाः
Vocative
ऐड
ऐडौ
ऐडाः
Accus.
ऐडम्
ऐडौ
ऐडान्
Instrum.
ऐडेन
ऐडाभ्याम्
ऐडैः
Dative
ऐडाय
ऐडाभ्याम्
ऐडेभ्यः
Ablative
ऐडात् / ऐडाद्
ऐडाभ्याम्
ऐडेभ्यः
Genitive
ऐडस्य
ऐडयोः
ऐडानाम्
Locative
ऐडे
ऐडयोः
ऐडेषु


Others