ऐक्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ऐक्यः
ऐक्यौ
ऐक्याः
సంబోధన
ऐक्य
ऐक्यौ
ऐक्याः
ద్వితీయా
ऐक्यम्
ऐक्यौ
ऐक्यान्
తృతీయా
ऐक्येन
ऐक्याभ्याम्
ऐक्यैः
చతుర్థీ
ऐक्याय
ऐक्याभ्याम्
ऐक्येभ्यः
పంచమీ
ऐक्यात् / ऐक्याद्
ऐक्याभ्याम्
ऐक्येभ्यः
షష్ఠీ
ऐक्यस्य
ऐक्ययोः
ऐक्यानाम्
సప్తమీ
ऐक्ये
ऐक्ययोः
ऐक्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ऐक्यः
ऐक्यौ
ऐक्याः
సంబోధన
ऐक्य
ऐक्यौ
ऐक्याः
ద్వితీయా
ऐक्यम्
ऐक्यौ
ऐक्यान्
తృతీయా
ऐक्येन
ऐक्याभ्याम्
ऐक्यैः
చతుర్థీ
ऐक्याय
ऐक्याभ्याम्
ऐक्येभ्यः
పంచమీ
ऐक्यात् / ऐक्याद्
ऐक्याभ्याम्
ऐक्येभ्यः
షష్ఠీ
ऐक्यस्य
ऐक्ययोः
ऐक्यानाम्
సప్తమీ
ऐक्ये
ऐक्ययोः
ऐक्येषु