Declension of ऐक्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ऐक्यः
ऐक्यौ
ऐक्याः
Vocative
ऐक्य
ऐक्यौ
ऐक्याः
Accusative
ऐक्यम्
ऐक्यौ
ऐक्यान्
Instrumental
ऐक्येन
ऐक्याभ्याम्
ऐक्यैः
Dative
ऐक्याय
ऐक्याभ्याम्
ऐक्येभ्यः
Ablative
ऐक्यात् / ऐक्याद्
ऐक्याभ्याम्
ऐक्येभ्यः
Genitive
ऐक्यस्य
ऐक्ययोः
ऐक्यानाम्
Locative
ऐक्ये
ऐक्ययोः
ऐक्येषु
 
Sing.
Dual
Plu.
Nomin.
ऐक्यः
ऐक्यौ
ऐक्याः
Vocative
ऐक्य
ऐक्यौ
ऐक्याः
Accus.
ऐक्यम्
ऐक्यौ
ऐक्यान्
Instrum.
ऐक्येन
ऐक्याभ्याम्
ऐक्यैः
Dative
ऐक्याय
ऐक्याभ्याम्
ऐक्येभ्यः
Ablative
ऐक्यात् / ऐक्याद्
ऐक्याभ्याम्
ऐक्येभ्यः
Genitive
ऐक्यस्य
ऐक्ययोः
ऐक्यानाम्
Locative
ऐक्ये
ऐक्ययोः
ऐक्येषु