एष्टव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
एष्टव्यः
एष्टव्यौ
एष्टव्याः
సంబోధన
एष्टव्य
एष्टव्यौ
एष्टव्याः
ద్వితీయా
एष्टव्यम्
एष्टव्यौ
एष्टव्यान्
తృతీయా
एष्टव्येन
एष्टव्याभ्याम्
एष्टव्यैः
చతుర్థీ
एष्टव्याय
एष्टव्याभ्याम्
एष्टव्येभ्यः
పంచమీ
एष्टव्यात् / एष्टव्याद्
एष्टव्याभ्याम्
एष्टव्येभ्यः
షష్ఠీ
एष्टव्यस्य
एष्टव्ययोः
एष्टव्यानाम्
సప్తమీ
एष्टव्ये
एष्टव्ययोः
एष्टव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
एष्टव्यः
एष्टव्यौ
एष्टव्याः
సంబోధన
एष्टव्य
एष्टव्यौ
एष्टव्याः
ద్వితీయా
एष्टव्यम्
एष्टव्यौ
एष्टव्यान्
తృతీయా
एष्टव्येन
एष्टव्याभ्याम्
एष्टव्यैः
చతుర్థీ
एष्टव्याय
एष्टव्याभ्याम्
एष्टव्येभ्यः
పంచమీ
एष्टव्यात् / एष्टव्याद्
एष्टव्याभ्याम्
एष्टव्येभ्यः
షష్ఠీ
एष्टव्यस्य
एष्टव्ययोः
एष्टव्यानाम्
సప్తమీ
एष्टव्ये
एष्टव्ययोः
एष्टव्येषु


ఇతరులు