Declension of एष्टव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
एष्टव्यः
एष्टव्यौ
एष्टव्याः
Vocative
एष्टव्य
एष्टव्यौ
एष्टव्याः
Accusative
एष्टव्यम्
एष्टव्यौ
एष्टव्यान्
Instrumental
एष्टव्येन
एष्टव्याभ्याम्
एष्टव्यैः
Dative
एष्टव्याय
एष्टव्याभ्याम्
एष्टव्येभ्यः
Ablative
एष्टव्यात् / एष्टव्याद्
एष्टव्याभ्याम्
एष्टव्येभ्यः
Genitive
एष्टव्यस्य
एष्टव्ययोः
एष्टव्यानाम्
Locative
एष्टव्ये
एष्टव्ययोः
एष्टव्येषु
 
Sing.
Dual
Plu.
Nomin.
एष्टव्यः
एष्टव्यौ
एष्टव्याः
Vocative
एष्टव्य
एष्टव्यौ
एष्टव्याः
Accus.
एष्टव्यम्
एष्टव्यौ
एष्टव्यान्
Instrum.
एष्टव्येन
एष्टव्याभ्याम्
एष्टव्यैः
Dative
एष्टव्याय
एष्टव्याभ्याम्
एष्टव्येभ्यः
Ablative
एष्टव्यात् / एष्टव्याद्
एष्टव्याभ्याम्
एष्टव्येभ्यः
Genitive
एष्टव्यस्य
एष्टव्ययोः
एष्टव्यानाम्
Locative
एष्टव्ये
एष्टव्ययोः
एष्टव्येषु


Others