Declension of एषक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
एषकः
एषकौ
एषकाः
Vocative
एषक
एषकौ
एषकाः
Accusative
एषकम्
एषकौ
एषकान्
Instrumental
एषकेण
एषकाभ्याम्
एषकैः
Dative
एषकाय
एषकाभ्याम्
एषकेभ्यः
Ablative
एषकात् / एषकाद्
एषकाभ्याम्
एषकेभ्यः
Genitive
एषकस्य
एषकयोः
एषकाणाम्
Locative
एषके
एषकयोः
एषकेषु
 
Sing.
Dual
Plu.
Nomin.
एषकः
एषकौ
एषकाः
Vocative
एषक
एषकौ
एषकाः
Accus.
एषकम्
एषकौ
एषकान्
Instrum.
एषकेण
एषकाभ्याम्
एषकैः
Dative
एषकाय
एषकाभ्याम्
एषकेभ्यः
Ablative
एषकात् / एषकाद्
एषकाभ्याम्
एषकेभ्यः
Genitive
एषकस्य
एषकयोः
एषकाणाम्
Locative
एषके
एषकयोः
एषकेषु


Others