Declension of एलितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
एलितव्यः
एलितव्यौ
एलितव्याः
Vocative
एलितव्य
एलितव्यौ
एलितव्याः
Accusative
एलितव्यम्
एलितव्यौ
एलितव्यान्
Instrumental
एलितव्येन
एलितव्याभ्याम्
एलितव्यैः
Dative
एलितव्याय
एलितव्याभ्याम्
एलितव्येभ्यः
Ablative
एलितव्यात् / एलितव्याद्
एलितव्याभ्याम्
एलितव्येभ्यः
Genitive
एलितव्यस्य
एलितव्ययोः
एलितव्यानाम्
Locative
एलितव्ये
एलितव्ययोः
एलितव्येषु
 
Sing.
Dual
Plu.
Nomin.
एलितव्यः
एलितव्यौ
एलितव्याः
Vocative
एलितव्य
एलितव्यौ
एलितव्याः
Accus.
एलितव्यम्
एलितव्यौ
एलितव्यान्
Instrum.
एलितव्येन
एलितव्याभ्याम्
एलितव्यैः
Dative
एलितव्याय
एलितव्याभ्याम्
एलितव्येभ्यः
Ablative
एलितव्यात् / एलितव्याद्
एलितव्याभ्याम्
एलितव्येभ्यः
Genitive
एलितव्यस्य
एलितव्ययोः
एलितव्यानाम्
Locative
एलितव्ये
एलितव्ययोः
एलितव्येषु


Others