Declension of एधक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
एधकः
एधकौ
एधकाः
Vocative
एधक
एधकौ
एधकाः
Accusative
एधकम्
एधकौ
एधकान्
Instrumental
एधकेन
एधकाभ्याम्
एधकैः
Dative
एधकाय
एधकाभ्याम्
एधकेभ्यः
Ablative
एधकात् / एधकाद्
एधकाभ्याम्
एधकेभ्यः
Genitive
एधकस्य
एधकयोः
एधकानाम्
Locative
एधके
एधकयोः
एधकेषु
 
Sing.
Dual
Plu.
Nomin.
एधकः
एधकौ
एधकाः
Vocative
एधक
एधकौ
एधकाः
Accus.
एधकम्
एधकौ
एधकान्
Instrum.
एधकेन
एधकाभ्याम्
एधकैः
Dative
एधकाय
एधकाभ्याम्
एधकेभ्यः
Ablative
एधकात् / एधकाद्
एधकाभ्याम्
एधकेभ्यः
Genitive
एधकस्य
एधकयोः
एधकानाम्
Locative
एधके
एधकयोः
एधकेषु


Others