एतव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
एतव्यः
एतव्यौ
एतव्याः
సంబోధన
एतव्य
एतव्यौ
एतव्याः
ద్వితీయా
एतव्यम्
एतव्यौ
एतव्यान्
తృతీయా
एतव्येन
एतव्याभ्याम्
एतव्यैः
చతుర్థీ
एतव्याय
एतव्याभ्याम्
एतव्येभ्यः
పంచమీ
एतव्यात् / एतव्याद्
एतव्याभ्याम्
एतव्येभ्यः
షష్ఠీ
एतव्यस्य
एतव्ययोः
एतव्यानाम्
సప్తమీ
एतव्ये
एतव्ययोः
एतव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
एतव्यः
एतव्यौ
एतव्याः
సంబోధన
एतव्य
एतव्यौ
एतव्याः
ద్వితీయా
एतव्यम्
एतव्यौ
एतव्यान्
తృతీయా
एतव्येन
एतव्याभ्याम्
एतव्यैः
చతుర్థీ
एतव्याय
एतव्याभ्याम्
एतव्येभ्यः
పంచమీ
एतव्यात् / एतव्याद्
एतव्याभ्याम्
एतव्येभ्यः
షష్ఠీ
एतव्यस्य
एतव्ययोः
एतव्यानाम्
సప్తమీ
एतव्ये
एतव्ययोः
एतव्येषु


ఇతరులు