Declension of एतव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
एतव्यः
एतव्यौ
एतव्याः
Vocative
एतव्य
एतव्यौ
एतव्याः
Accusative
एतव्यम्
एतव्यौ
एतव्यान्
Instrumental
एतव्येन
एतव्याभ्याम्
एतव्यैः
Dative
एतव्याय
एतव्याभ्याम्
एतव्येभ्यः
Ablative
एतव्यात् / एतव्याद्
एतव्याभ्याम्
एतव्येभ्यः
Genitive
एतव्यस्य
एतव्ययोः
एतव्यानाम्
Locative
एतव्ये
एतव्ययोः
एतव्येषु
 
Sing.
Dual
Plu.
Nomin.
एतव्यः
एतव्यौ
एतव्याः
Vocative
एतव्य
एतव्यौ
एतव्याः
Accus.
एतव्यम्
एतव्यौ
एतव्यान्
Instrum.
एतव्येन
एतव्याभ्याम्
एतव्यैः
Dative
एतव्याय
एतव्याभ्याम्
एतव्येभ्यः
Ablative
एतव्यात् / एतव्याद्
एतव्याभ्याम्
एतव्येभ्यः
Genitive
एतव्यस्य
एतव्ययोः
एतव्यानाम्
Locative
एतव्ये
एतव्ययोः
एतव्येषु


Others