Declension of एठितवत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
Vocative
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
Accusative
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
Instrumental
एठितवता
एठितवद्भ्याम्
एठितवद्भिः
Dative
एठितवते
एठितवद्भ्याम्
एठितवद्भ्यः
Ablative
एठितवतः
एठितवद्भ्याम्
एठितवद्भ्यः
Genitive
एठितवतः
एठितवतोः
एठितवताम्
Locative
एठितवति
एठितवतोः
एठितवत्सु
 
Sing.
Dual
Plu.
Nomin.
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
Vocative
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
Accus.
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
Instrum.
एठितवता
एठितवद्भ्याम्
एठितवद्भिः
Dative
एठितवते
एठितवद्भ्याम्
एठितवद्भ्यः
Ablative
एठितवतः
एठितवद्भ्याम्
एठितवद्भ्यः
Genitive
एठितवतः
एठितवतोः
एठितवताम्
Locative
एठितवति
एठितवतोः
एठितवत्सु


Others