एटितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
एटितव्यः
एटितव्यौ
एटितव्याः
సంబోధన
एटितव्य
एटितव्यौ
एटितव्याः
ద్వితీయా
एटितव्यम्
एटितव्यौ
एटितव्यान्
తృతీయా
एटितव्येन
एटितव्याभ्याम्
एटितव्यैः
చతుర్థీ
एटितव्याय
एटितव्याभ्याम्
एटितव्येभ्यः
పంచమీ
एटितव्यात् / एटितव्याद्
एटितव्याभ्याम्
एटितव्येभ्यः
షష్ఠీ
एटितव्यस्य
एटितव्ययोः
एटितव्यानाम्
సప్తమీ
एटितव्ये
एटितव्ययोः
एटितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
एटितव्यः
एटितव्यौ
एटितव्याः
సంబోధన
एटितव्य
एटितव्यौ
एटितव्याः
ద్వితీయా
एटितव्यम्
एटितव्यौ
एटितव्यान्
తృతీయా
एटितव्येन
एटितव्याभ्याम्
एटितव्यैः
చతుర్థీ
एटितव्याय
एटितव्याभ्याम्
एटितव्येभ्यः
పంచమీ
एटितव्यात् / एटितव्याद्
एटितव्याभ्याम्
एटितव्येभ्यः
షష్ఠీ
एटितव्यस्य
एटितव्ययोः
एटितव्यानाम्
సప్తమీ
एटितव्ये
एटितव्ययोः
एटितव्येषु


ఇతరులు