Declension of एटितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
एटितव्यः
एटितव्यौ
एटितव्याः
Vocative
एटितव्य
एटितव्यौ
एटितव्याः
Accusative
एटितव्यम्
एटितव्यौ
एटितव्यान्
Instrumental
एटितव्येन
एटितव्याभ्याम्
एटितव्यैः
Dative
एटितव्याय
एटितव्याभ्याम्
एटितव्येभ्यः
Ablative
एटितव्यात् / एटितव्याद्
एटितव्याभ्याम्
एटितव्येभ्यः
Genitive
एटितव्यस्य
एटितव्ययोः
एटितव्यानाम्
Locative
एटितव्ये
एटितव्ययोः
एटितव्येषु
 
Sing.
Dual
Plu.
Nomin.
एटितव्यः
एटितव्यौ
एटितव्याः
Vocative
एटितव्य
एटितव्यौ
एटितव्याः
Accus.
एटितव्यम्
एटितव्यौ
एटितव्यान्
Instrum.
एटितव्येन
एटितव्याभ्याम्
एटितव्यैः
Dative
एटितव्याय
एटितव्याभ्याम्
एटितव्येभ्यः
Ablative
एटितव्यात् / एटितव्याद्
एटितव्याभ्याम्
एटितव्येभ्यः
Genitive
एटितव्यस्य
एटितव्ययोः
एटितव्यानाम्
Locative
एटितव्ये
एटितव्ययोः
एटितव्येषु


Others