एखितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
एखितव्यः
एखितव्यौ
एखितव्याः
సంబోధన
एखितव्य
एखितव्यौ
एखितव्याः
ద్వితీయా
एखितव्यम्
एखितव्यौ
एखितव्यान्
తృతీయా
एखितव्येन
एखितव्याभ्याम्
एखितव्यैः
చతుర్థీ
एखितव्याय
एखितव्याभ्याम्
एखितव्येभ्यः
పంచమీ
एखितव्यात् / एखितव्याद्
एखितव्याभ्याम्
एखितव्येभ्यः
షష్ఠీ
एखितव्यस्य
एखितव्ययोः
एखितव्यानाम्
సప్తమీ
एखितव्ये
एखितव्ययोः
एखितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
एखितव्यः
एखितव्यौ
एखितव्याः
సంబోధన
एखितव्य
एखितव्यौ
एखितव्याः
ద్వితీయా
एखितव्यम्
एखितव्यौ
एखितव्यान्
తృతీయా
एखितव्येन
एखितव्याभ्याम्
एखितव्यैः
చతుర్థీ
एखितव्याय
एखितव्याभ्याम्
एखितव्येभ्यः
పంచమీ
एखितव्यात् / एखितव्याद्
एखितव्याभ्याम्
एखितव्येभ्यः
షష్ఠీ
एखितव्यस्य
एखितव्ययोः
एखितव्यानाम्
సప్తమీ
एखितव्ये
एखितव्ययोः
एखितव्येषु


ఇతరులు