Declension of एखितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
एखितव्यः
एखितव्यौ
एखितव्याः
Vocative
एखितव्य
एखितव्यौ
एखितव्याः
Accusative
एखितव्यम्
एखितव्यौ
एखितव्यान्
Instrumental
एखितव्येन
एखितव्याभ्याम्
एखितव्यैः
Dative
एखितव्याय
एखितव्याभ्याम्
एखितव्येभ्यः
Ablative
एखितव्यात् / एखितव्याद्
एखितव्याभ्याम्
एखितव्येभ्यः
Genitive
एखितव्यस्य
एखितव्ययोः
एखितव्यानाम्
Locative
एखितव्ये
एखितव्ययोः
एखितव्येषु
 
Sing.
Dual
Plu.
Nomin.
एखितव्यः
एखितव्यौ
एखितव्याः
Vocative
एखितव्य
एखितव्यौ
एखितव्याः
Accus.
एखितव्यम्
एखितव्यौ
एखितव्यान्
Instrum.
एखितव्येन
एखितव्याभ्याम्
एखितव्यैः
Dative
एखितव्याय
एखितव्याभ्याम्
एखितव्येभ्यः
Ablative
एखितव्यात् / एखितव्याद्
एखितव्याभ्याम्
एखितव्येभ्यः
Genitive
एखितव्यस्य
एखितव्ययोः
एखितव्यानाम्
Locative
एखितव्ये
एखितव्ययोः
एखितव्येषु


Others