एकग्रामीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
एकग्रामीयः
एकग्रामीयौ
एकग्रामीयाः
సంబోధన
एकग्रामीय
एकग्रामीयौ
एकग्रामीयाः
ద్వితీయా
एकग्रामीयम्
एकग्रामीयौ
एकग्रामीयान्
తృతీయా
एकग्रामीयेण
एकग्रामीयाभ्याम्
एकग्रामीयैः
చతుర్థీ
एकग्रामीयाय
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
పంచమీ
एकग्रामीयात् / एकग्रामीयाद्
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
షష్ఠీ
एकग्रामीयस्य
एकग्रामीययोः
एकग्रामीयाणाम्
సప్తమీ
एकग्रामीये
एकग्रामीययोः
एकग्रामीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
एकग्रामीयः
एकग्रामीयौ
एकग्रामीयाः
సంబోధన
एकग्रामीय
एकग्रामीयौ
एकग्रामीयाः
ద్వితీయా
एकग्रामीयम्
एकग्रामीयौ
एकग्रामीयान्
తృతీయా
एकग्रामीयेण
एकग्रामीयाभ्याम्
एकग्रामीयैः
చతుర్థీ
एकग्रामीयाय
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
పంచమీ
एकग्रामीयात् / एकग्रामीयाद्
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
షష్ఠీ
एकग्रामीयस्य
एकग्रामीययोः
एकग्रामीयाणाम्
సప్తమీ
एकग्रामीये
एकग्रामीययोः
एकग्रामीयेषु


ఇతరులు