Declension of एकग्रामीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
एकग्रामीयः
एकग्रामीयौ
एकग्रामीयाः
Vocative
एकग्रामीय
एकग्रामीयौ
एकग्रामीयाः
Accusative
एकग्रामीयम्
एकग्रामीयौ
एकग्रामीयान्
Instrumental
एकग्रामीयेण
एकग्रामीयाभ्याम्
एकग्रामीयैः
Dative
एकग्रामीयाय
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
Ablative
एकग्रामीयात् / एकग्रामीयाद्
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
Genitive
एकग्रामीयस्य
एकग्रामीययोः
एकग्रामीयाणाम्
Locative
एकग्रामीये
एकग्रामीययोः
एकग्रामीयेषु
 
Sing.
Dual
Plu.
Nomin.
एकग्रामीयः
एकग्रामीयौ
एकग्रामीयाः
Vocative
एकग्रामीय
एकग्रामीयौ
एकग्रामीयाः
Accus.
एकग्रामीयम्
एकग्रामीयौ
एकग्रामीयान्
Instrum.
एकग्रामीयेण
एकग्रामीयाभ्याम्
एकग्रामीयैः
Dative
एकग्रामीयाय
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
Ablative
एकग्रामीयात् / एकग्रामीयाद्
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
Genitive
एकग्रामीयस्य
एकग्रामीययोः
एकग्रामीयाणाम्
Locative
एकग्रामीये
एकग्रामीययोः
एकग्रामीयेषु


Others