ऋष्टिषेण శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
సంబోధన
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
ద్వితీయా
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
తృతీయా
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
చతుర్థీ
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
పంచమీ
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
షష్ఠీ
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
సప్తమీ
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
సంబోధన
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
ద్వితీయా
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
తృతీయా
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
చతుర్థీ
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
పంచమీ
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
షష్ఠీ
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
సప్తమీ
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु