ऋष्टिषेण শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
সম্বোধন
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
দ্বিতীয়া
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
তৃতীয়া
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
চতুর্থী
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
পঞ্চমী
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
ষষ্ঠী
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
সপ্তমী
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
সম্বোধন
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
দ্বিতীয়া
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
তৃতীয়া
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
চতুর্থী
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
পঞ্চমী
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
ষষ্ঠী
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
সপ্তমী
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु