Declension of ऋष्टिषेण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
Vocative
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
Accusative
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
Instrumental
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
Dative
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
Ablative
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
Genitive
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
Locative
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु
 
Sing.
Dual
Plu.
Nomin.
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
Vocative
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
Accus.
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
Instrum.
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
Dative
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
Ablative
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
Genitive
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
Locative
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु