ऋषि శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ऋषिः
ऋषी
ऋषयः
సంబోధన
ऋषे
ऋषी
ऋषयः
ద్వితీయా
ऋषिम्
ऋषी
ऋषीन्
తృతీయా
ऋषिणा
ऋषिभ्याम्
ऋषिभिः
చతుర్థీ
ऋषये
ऋषिभ्याम्
ऋषिभ्यः
పంచమీ
ऋषेः
ऋषिभ्याम्
ऋषिभ्यः
షష్ఠీ
ऋषेः
ऋष्योः
ऋषीणाम्
సప్తమీ
ऋषौ
ऋष्योः
ऋषिषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ऋषिः
ऋषी
ऋषयः
సంబోధన
ऋषे
ऋषी
ऋषयः
ద్వితీయా
ऋषिम्
ऋषी
ऋषीन्
తృతీయా
ऋषिणा
ऋषिभ्याम्
ऋषिभिः
చతుర్థీ
ऋषये
ऋषिभ्याम्
ऋषिभ्यः
పంచమీ
ऋषेः
ऋषिभ्याम्
ऋषिभ्यः
షష్ఠీ
ऋषेः
ऋष्योः
ऋषीणाम्
సప్తమీ
ऋषौ
ऋष्योः
ऋषिषु