Declension of ऋषि

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ऋषिः
ऋषी
ऋषयः
Vocative
ऋषे
ऋषी
ऋषयः
Accusative
ऋषिम्
ऋषी
ऋषीन्
Instrumental
ऋषिणा
ऋषिभ्याम्
ऋषिभिः
Dative
ऋषये
ऋषिभ्याम्
ऋषिभ्यः
Ablative
ऋषेः
ऋषिभ्याम्
ऋषिभ्यः
Genitive
ऋषेः
ऋष्योः
ऋषीणाम्
Locative
ऋषौ
ऋष्योः
ऋषिषु
 
Sing.
Dual
Plu.
Nomin.
ऋषिः
ऋषी
ऋषयः
Vocative
ऋषे
ऋषी
ऋषयः
Accus.
ऋषिम्
ऋषी
ऋषीन्
Instrum.
ऋषिणा
ऋषिभ्याम्
ऋषिभिः
Dative
ऋषये
ऋषिभ्याम्
ऋषिभ्यः
Ablative
ऋषेः
ऋषिभ्याम्
ऋषिभ्यः
Genitive
ऋषेः
ऋष्योः
ऋषीणाम्
Locative
ऋषौ
ऋष्योः
ऋषिषु