ऋम्फणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ऋम्फणीयः
ऋम्फणीयौ
ऋम्फणीयाः
సంబోధన
ऋम्फणीय
ऋम्फणीयौ
ऋम्फणीयाः
ద్వితీయా
ऋम्फणीयम्
ऋम्फणीयौ
ऋम्फणीयान्
తృతీయా
ऋम्फणीयेन
ऋम्फणीयाभ्याम्
ऋम्फणीयैः
చతుర్థీ
ऋम्फणीयाय
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
పంచమీ
ऋम्फणीयात् / ऋम्फणीयाद्
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
షష్ఠీ
ऋम्फणीयस्य
ऋम्फणीययोः
ऋम्फणीयानाम्
సప్తమీ
ऋम्फणीये
ऋम्फणीययोः
ऋम्फणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ऋम्फणीयः
ऋम्फणीयौ
ऋम्फणीयाः
సంబోధన
ऋम्फणीय
ऋम्फणीयौ
ऋम्फणीयाः
ద్వితీయా
ऋम्फणीयम्
ऋम्फणीयौ
ऋम्फणीयान्
తృతీయా
ऋम्फणीयेन
ऋम्फणीयाभ्याम्
ऋम्फणीयैः
చతుర్థీ
ऋम्फणीयाय
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
పంచమీ
ऋम्फणीयात् / ऋम्फणीयाद्
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
షష్ఠీ
ऋम्फणीयस्य
ऋम्फणीययोः
ऋम्फणीयानाम्
సప్తమీ
ऋम्फणीये
ऋम्फणीययोः
ऋम्फणीयेषु


ఇతరులు