ऋम्फणीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ऋम्फणीयः
ऋम्फणीयौ
ऋम्फणीयाः
সম্বোধন
ऋम्फणीय
ऋम्फणीयौ
ऋम्फणीयाः
দ্বিতীয়া
ऋम्फणीयम्
ऋम्फणीयौ
ऋम्फणीयान्
তৃতীয়া
ऋम्फणीयेन
ऋम्फणीयाभ्याम्
ऋम्फणीयैः
চতুর্থী
ऋम्फणीयाय
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
পঞ্চমী
ऋम्फणीयात् / ऋम्फणीयाद्
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
ষষ্ঠী
ऋम्फणीयस्य
ऋम्फणीययोः
ऋम्फणीयानाम्
সপ্তমী
ऋम्फणीये
ऋम्फणीययोः
ऋम्फणीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ऋम्फणीयः
ऋम्फणीयौ
ऋम्फणीयाः
সম্বোধন
ऋम्फणीय
ऋम्फणीयौ
ऋम्फणीयाः
দ্বিতীয়া
ऋम्फणीयम्
ऋम्फणीयौ
ऋम्फणीयान्
তৃতীয়া
ऋम्फणीयेन
ऋम्फणीयाभ्याम्
ऋम्फणीयैः
চতুর্থী
ऋम्फणीयाय
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
পঞ্চমী
ऋम्फणीयात् / ऋम्फणीयाद्
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
ষষ্ঠী
ऋम्फणीयस्य
ऋम्फणीययोः
ऋम्फणीयानाम्
সপ্তমী
ऋम्फणीये
ऋम्फणीययोः
ऋम्फणीयेषु


অন্যান্য