Declension of ऋम्फणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ऋम्फणीयः
ऋम्फणीयौ
ऋम्फणीयाः
Vocative
ऋम्फणीय
ऋम्फणीयौ
ऋम्फणीयाः
Accusative
ऋम्फणीयम्
ऋम्फणीयौ
ऋम्फणीयान्
Instrumental
ऋम्फणीयेन
ऋम्फणीयाभ्याम्
ऋम्फणीयैः
Dative
ऋम्फणीयाय
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
Ablative
ऋम्फणीयात् / ऋम्फणीयाद्
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
Genitive
ऋम्फणीयस्य
ऋम्फणीययोः
ऋम्फणीयानाम्
Locative
ऋम्फणीये
ऋम्फणीययोः
ऋम्फणीयेषु
 
Sing.
Dual
Plu.
Nomin.
ऋम्फणीयः
ऋम्फणीयौ
ऋम्फणीयाः
Vocative
ऋम्फणीय
ऋम्फणीयौ
ऋम्फणीयाः
Accus.
ऋम्फणीयम्
ऋम्फणीयौ
ऋम्फणीयान्
Instrum.
ऋम्फणीयेन
ऋम्फणीयाभ्याम्
ऋम्फणीयैः
Dative
ऋम्फणीयाय
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
Ablative
ऋम्फणीयात् / ऋम्फणीयाद्
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
Genitive
ऋम्फणीयस्य
ऋम्फणीययोः
ऋम्फणीयानाम्
Locative
ऋम्फणीये
ऋम्फणीययोः
ऋम्फणीयेषु


Others