ऋञ्जमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ऋञ्जमानः
ऋञ्जमानौ
ऋञ्जमानाः
సంబోధన
ऋञ्जमान
ऋञ्जमानौ
ऋञ्जमानाः
ద్వితీయా
ऋञ्जमानम्
ऋञ्जमानौ
ऋञ्जमानान्
తృతీయా
ऋञ्जमानेन
ऋञ्जमानाभ्याम्
ऋञ्जमानैः
చతుర్థీ
ऋञ्जमानाय
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
పంచమీ
ऋञ्जमानात् / ऋञ्जमानाद्
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
షష్ఠీ
ऋञ्जमानस्य
ऋञ्जमानयोः
ऋञ्जमानानाम्
సప్తమీ
ऋञ्जमाने
ऋञ्जमानयोः
ऋञ्जमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ऋञ्जमानः
ऋञ्जमानौ
ऋञ्जमानाः
సంబోధన
ऋञ्जमान
ऋञ्जमानौ
ऋञ्जमानाः
ద్వితీయా
ऋञ्जमानम्
ऋञ्जमानौ
ऋञ्जमानान्
తృతీయా
ऋञ्जमानेन
ऋञ्जमानाभ्याम्
ऋञ्जमानैः
చతుర్థీ
ऋञ्जमानाय
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
పంచమీ
ऋञ्जमानात् / ऋञ्जमानाद्
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
షష్ఠీ
ऋञ्जमानस्य
ऋञ्जमानयोः
ऋञ्जमानानाम्
సప్తమీ
ऋञ्जमाने
ऋञ्जमानयोः
ऋञ्जमानेषु


ఇతరులు